Declension table of ārtha

Deva

MasculineSingularDualPlural
Nominativeārthaḥ ārthau ārthāḥ
Vocativeārtha ārthau ārthāḥ
Accusativeārtham ārthau ārthān
Instrumentalārthena ārthābhyām ārthaiḥ ārthebhiḥ
Dativeārthāya ārthābhyām ārthebhyaḥ
Ablativeārthāt ārthābhyām ārthebhyaḥ
Genitiveārthasya ārthayoḥ ārthānām
Locativeārthe ārthayoḥ ārtheṣu

Compound ārtha -

Adverb -ārtham -ārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria