Declension table of ārtava

Deva

NeuterSingularDualPlural
Nominativeārtavam ārtave ārtavāni
Vocativeārtava ārtave ārtavāni
Accusativeārtavam ārtave ārtavāni
Instrumentalārtavena ārtavābhyām ārtavaiḥ
Dativeārtavāya ārtavābhyām ārtavebhyaḥ
Ablativeārtavāt ārtavābhyām ārtavebhyaḥ
Genitiveārtavasya ārtavayoḥ ārtavānām
Locativeārtave ārtavayoḥ ārtaveṣu

Compound ārtava -

Adverb -ārtavam -ārtavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria