Declension table of ārtava

Deva

MasculineSingularDualPlural
Nominativeārtavaḥ ārtavau ārtavāḥ
Vocativeārtava ārtavau ārtavāḥ
Accusativeārtavam ārtavau ārtavān
Instrumentalārtavena ārtavābhyām ārtavaiḥ ārtavebhiḥ
Dativeārtavāya ārtavābhyām ārtavebhyaḥ
Ablativeārtavāt ārtavābhyām ārtavebhyaḥ
Genitiveārtavasya ārtavayoḥ ārtavānām
Locativeārtave ārtavayoḥ ārtaveṣu

Compound ārtava -

Adverb -ārtavam -ārtavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria