Declension table of āropita

Deva

NeuterSingularDualPlural
Nominativeāropitam āropite āropitāni
Vocativeāropita āropite āropitāni
Accusativeāropitam āropite āropitāni
Instrumentalāropitena āropitābhyām āropitaiḥ
Dativeāropitāya āropitābhyām āropitebhyaḥ
Ablativeāropitāt āropitābhyām āropitebhyaḥ
Genitiveāropitasya āropitayoḥ āropitānām
Locativeāropite āropitayoḥ āropiteṣu

Compound āropita -

Adverb -āropitam -āropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria