Declension table of ārohaṇa

Deva

NeuterSingularDualPlural
Nominativeārohaṇam ārohaṇe ārohaṇāni
Vocativeārohaṇa ārohaṇe ārohaṇāni
Accusativeārohaṇam ārohaṇe ārohaṇāni
Instrumentalārohaṇena ārohaṇābhyām ārohaṇaiḥ
Dativeārohaṇāya ārohaṇābhyām ārohaṇebhyaḥ
Ablativeārohaṇāt ārohaṇābhyām ārohaṇebhyaḥ
Genitiveārohaṇasya ārohaṇayoḥ ārohaṇānām
Locativeārohaṇe ārohaṇayoḥ ārohaṇeṣu

Compound ārohaṇa -

Adverb -ārohaṇam -ārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria