Declension table of ārjava

Deva

MasculineSingularDualPlural
Nominativeārjavaḥ ārjavau ārjavāḥ
Vocativeārjava ārjavau ārjavāḥ
Accusativeārjavam ārjavau ārjavān
Instrumentalārjavena ārjavābhyām ārjavaiḥ ārjavebhiḥ
Dativeārjavāya ārjavābhyām ārjavebhyaḥ
Ablativeārjavāt ārjavābhyām ārjavebhyaḥ
Genitiveārjavasya ārjavayoḥ ārjavānām
Locativeārjave ārjavayoḥ ārjaveṣu

Compound ārjava -

Adverb -ārjavam -ārjavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria