Declension table of ārambhopāya

Deva

MasculineSingularDualPlural
Nominativeārambhopāyaḥ ārambhopāyau ārambhopāyāḥ
Vocativeārambhopāya ārambhopāyau ārambhopāyāḥ
Accusativeārambhopāyam ārambhopāyau ārambhopāyān
Instrumentalārambhopāyeṇa ārambhopāyābhyām ārambhopāyaiḥ ārambhopāyebhiḥ
Dativeārambhopāyāya ārambhopāyābhyām ārambhopāyebhyaḥ
Ablativeārambhopāyāt ārambhopāyābhyām ārambhopāyebhyaḥ
Genitiveārambhopāyasya ārambhopāyayoḥ ārambhopāyāṇām
Locativeārambhopāye ārambhopāyayoḥ ārambhopāyeṣu

Compound ārambhopāya -

Adverb -ārambhopāyam -ārambhopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria