Declension table of ārambhaṇīya

Deva

NeuterSingularDualPlural
Nominativeārambhaṇīyam ārambhaṇīye ārambhaṇīyāni
Vocativeārambhaṇīya ārambhaṇīye ārambhaṇīyāni
Accusativeārambhaṇīyam ārambhaṇīye ārambhaṇīyāni
Instrumentalārambhaṇīyena ārambhaṇīyābhyām ārambhaṇīyaiḥ
Dativeārambhaṇīyāya ārambhaṇīyābhyām ārambhaṇīyebhyaḥ
Ablativeārambhaṇīyāt ārambhaṇīyābhyām ārambhaṇīyebhyaḥ
Genitiveārambhaṇīyasya ārambhaṇīyayoḥ ārambhaṇīyānām
Locativeārambhaṇīye ārambhaṇīyayoḥ ārambhaṇīyeṣu

Compound ārambhaṇīya -

Adverb -ārambhaṇīyam -ārambhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria