Declension table of ārambhaṇa

Deva

NeuterSingularDualPlural
Nominativeārambhaṇam ārambhaṇe ārambhaṇāni
Vocativeārambhaṇa ārambhaṇe ārambhaṇāni
Accusativeārambhaṇam ārambhaṇe ārambhaṇāni
Instrumentalārambhaṇena ārambhaṇābhyām ārambhaṇaiḥ
Dativeārambhaṇāya ārambhaṇābhyām ārambhaṇebhyaḥ
Ablativeārambhaṇāt ārambhaṇābhyām ārambhaṇebhyaḥ
Genitiveārambhaṇasya ārambhaṇayoḥ ārambhaṇānām
Locativeārambhaṇe ārambhaṇayoḥ ārambhaṇeṣu

Compound ārambhaṇa -

Adverb -ārambhaṇam -ārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria