Declension table of ārakta

Deva

MasculineSingularDualPlural
Nominativeāraktaḥ āraktau āraktāḥ
Vocativeārakta āraktau āraktāḥ
Accusativeāraktam āraktau āraktān
Instrumentalāraktena āraktābhyām āraktaiḥ āraktebhiḥ
Dativeāraktāya āraktābhyām āraktebhyaḥ
Ablativeāraktāt āraktābhyām āraktebhyaḥ
Genitiveāraktasya āraktayoḥ āraktānām
Locativeārakte āraktayoḥ ārakteṣu

Compound ārakta -

Adverb -āraktam -āraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria