Declension table of āragvadha

Deva

MasculineSingularDualPlural
Nominativeāragvadhaḥ āragvadhau āragvadhāḥ
Vocativeāragvadha āragvadhau āragvadhāḥ
Accusativeāragvadham āragvadhau āragvadhān
Instrumentalāragvadhena āragvadhābhyām āragvadhaiḥ āragvadhebhiḥ
Dativeāragvadhāya āragvadhābhyām āragvadhebhyaḥ
Ablativeāragvadhāt āragvadhābhyām āragvadhebhyaḥ
Genitiveāragvadhasya āragvadhayoḥ āragvadhānām
Locativeāragvadhe āragvadhayoḥ āragvadheṣu

Compound āragvadha -

Adverb -āragvadham -āragvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria