सुबन्तावली ?आरभ्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाआरभ्यमाणम् आरभ्यमाणे आरभ्यमाणानि
सम्बोधनम्आरभ्यमाण आरभ्यमाणे आरभ्यमाणानि
द्वितीयाआरभ्यमाणम् आरभ्यमाणे आरभ्यमाणानि
तृतीयाआरभ्यमाणेन आरभ्यमाणाभ्याम् आरभ्यमाणैः
चतुर्थीआरभ्यमाणाय आरभ्यमाणाभ्याम् आरभ्यमाणेभ्यः
पञ्चमीआरभ्यमाणात् आरभ्यमाणाभ्याम् आरभ्यमाणेभ्यः
षष्ठीआरभ्यमाणस्य आरभ्यमाणयोः आरभ्यमाणानाम्
सप्तमीआरभ्यमाणे आरभ्यमाणयोः आरभ्यमाणेषु

समास आरभ्यमाण

अव्यय ॰आरभ्यमाणम् ॰आरभ्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria