Declension table of ?ārabhyamāṇa

Deva

NeuterSingularDualPlural
Nominativeārabhyamāṇam ārabhyamāṇe ārabhyamāṇāni
Vocativeārabhyamāṇa ārabhyamāṇe ārabhyamāṇāni
Accusativeārabhyamāṇam ārabhyamāṇe ārabhyamāṇāni
Instrumentalārabhyamāṇena ārabhyamāṇābhyām ārabhyamāṇaiḥ
Dativeārabhyamāṇāya ārabhyamāṇābhyām ārabhyamāṇebhyaḥ
Ablativeārabhyamāṇāt ārabhyamāṇābhyām ārabhyamāṇebhyaḥ
Genitiveārabhyamāṇasya ārabhyamāṇayoḥ ārabhyamāṇānām
Locativeārabhyamāṇe ārabhyamāṇayoḥ ārabhyamāṇeṣu

Compound ārabhyamāṇa -

Adverb -ārabhyamāṇam -ārabhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria