Declension table of ārabhya

Deva

NeuterSingularDualPlural
Nominativeārabhyam ārabhye ārabhyāṇi
Vocativeārabhya ārabhye ārabhyāṇi
Accusativeārabhyam ārabhye ārabhyāṇi
Instrumentalārabhyeṇa ārabhyābhyām ārabhyaiḥ
Dativeārabhyāya ārabhyābhyām ārabhyebhyaḥ
Ablativeārabhyāt ārabhyābhyām ārabhyebhyaḥ
Genitiveārabhyasya ārabhyayoḥ ārabhyāṇām
Locativeārabhye ārabhyayoḥ ārabhyeṣu

Compound ārabhya -

Adverb -ārabhyam -ārabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria