सुबन्तावली आरब्धव्य

Roma

पुमान्एकद्विबहु
प्रथमाआरब्धव्यः आरब्धव्यौ आरब्धव्याः
सम्बोधनम्आरब्धव्य आरब्धव्यौ आरब्धव्याः
द्वितीयाआरब्धव्यम् आरब्धव्यौ आरब्धव्यान्
तृतीयाआरब्धव्येन आरब्धव्याभ्याम् आरब्धव्यैः आरब्धव्येभिः
चतुर्थीआरब्धव्याय आरब्धव्याभ्याम् आरब्धव्येभ्यः
पञ्चमीआरब्धव्यात् आरब्धव्याभ्याम् आरब्धव्येभ्यः
षष्ठीआरब्धव्यस्य आरब्धव्ययोः आरब्धव्यानाम्
सप्तमीआरब्धव्ये आरब्धव्ययोः आरब्धव्येषु

समास आरब्धव्य

अव्यय ॰आरब्धव्यम् ॰आरब्धव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria