Declension table of ārāmakṣetra

Deva

NeuterSingularDualPlural
Nominativeārāmakṣetram ārāmakṣetre ārāmakṣetrāṇi
Vocativeārāmakṣetra ārāmakṣetre ārāmakṣetrāṇi
Accusativeārāmakṣetram ārāmakṣetre ārāmakṣetrāṇi
Instrumentalārāmakṣetreṇa ārāmakṣetrābhyām ārāmakṣetraiḥ
Dativeārāmakṣetrāya ārāmakṣetrābhyām ārāmakṣetrebhyaḥ
Ablativeārāmakṣetrāt ārāmakṣetrābhyām ārāmakṣetrebhyaḥ
Genitiveārāmakṣetrasya ārāmakṣetrayoḥ ārāmakṣetrāṇām
Locativeārāmakṣetre ārāmakṣetrayoḥ ārāmakṣetreṣu

Compound ārāmakṣetra -

Adverb -ārāmakṣetram -ārāmakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria