Declension table of ārādhita

Deva

NeuterSingularDualPlural
Nominativeārādhitam ārādhite ārādhitāni
Vocativeārādhita ārādhite ārādhitāni
Accusativeārādhitam ārādhite ārādhitāni
Instrumentalārādhitena ārādhitābhyām ārādhitaiḥ
Dativeārādhitāya ārādhitābhyām ārādhitebhyaḥ
Ablativeārādhitāt ārādhitābhyām ārādhitebhyaḥ
Genitiveārādhitasya ārādhitayoḥ ārādhitānām
Locativeārādhite ārādhitayoḥ ārādhiteṣu

Compound ārādhita -

Adverb -ārādhitam -ārādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria