Declension table of ārādhanīya

Deva

NeuterSingularDualPlural
Nominativeārādhanīyam ārādhanīye ārādhanīyāni
Vocativeārādhanīya ārādhanīye ārādhanīyāni
Accusativeārādhanīyam ārādhanīye ārādhanīyāni
Instrumentalārādhanīyena ārādhanīyābhyām ārādhanīyaiḥ
Dativeārādhanīyāya ārādhanīyābhyām ārādhanīyebhyaḥ
Ablativeārādhanīyāt ārādhanīyābhyām ārādhanīyebhyaḥ
Genitiveārādhanīyasya ārādhanīyayoḥ ārādhanīyānām
Locativeārādhanīye ārādhanīyayoḥ ārādhanīyeṣu

Compound ārādhanīya -

Adverb -ārādhanīyam -ārādhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria