Declension table of ārādhanākathākośa

Deva

MasculineSingularDualPlural
Nominativeārādhanākathākośaḥ ārādhanākathākośau ārādhanākathākośāḥ
Vocativeārādhanākathākośa ārādhanākathākośau ārādhanākathākośāḥ
Accusativeārādhanākathākośam ārādhanākathākośau ārādhanākathākośān
Instrumentalārādhanākathākośena ārādhanākathākośābhyām ārādhanākathākośaiḥ ārādhanākathākośebhiḥ
Dativeārādhanākathākośāya ārādhanākathākośābhyām ārādhanākathākośebhyaḥ
Ablativeārādhanākathākośāt ārādhanākathākośābhyām ārādhanākathākośebhyaḥ
Genitiveārādhanākathākośasya ārādhanākathākośayoḥ ārādhanākathākośānām
Locativeārādhanākathākośe ārādhanākathākośayoḥ ārādhanākathākośeṣu

Compound ārādhanākathākośa -

Adverb -ārādhanākathākośam -ārādhanākathākośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria