Declension table of ārādhana

Deva

NeuterSingularDualPlural
Nominativeārādhanam ārādhane ārādhanāni
Vocativeārādhana ārādhane ārādhanāni
Accusativeārādhanam ārādhane ārādhanāni
Instrumentalārādhanena ārādhanābhyām ārādhanaiḥ
Dativeārādhanāya ārādhanābhyām ārādhanebhyaḥ
Ablativeārādhanāt ārādhanābhyām ārādhanebhyaḥ
Genitiveārādhanasya ārādhanayoḥ ārādhanānām
Locativeārādhane ārādhanayoḥ ārādhaneṣu

Compound ārādhana -

Adverb -ārādhanam -ārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria