Declension table of āraṇyavāsin

Deva

NeuterSingularDualPlural
Nominativeāraṇyavāsi āraṇyavāsinī āraṇyavāsīni
Vocativeāraṇyavāsin āraṇyavāsi āraṇyavāsinī āraṇyavāsīni
Accusativeāraṇyavāsi āraṇyavāsinī āraṇyavāsīni
Instrumentalāraṇyavāsinā āraṇyavāsibhyām āraṇyavāsibhiḥ
Dativeāraṇyavāsine āraṇyavāsibhyām āraṇyavāsibhyaḥ
Ablativeāraṇyavāsinaḥ āraṇyavāsibhyām āraṇyavāsibhyaḥ
Genitiveāraṇyavāsinaḥ āraṇyavāsinoḥ āraṇyavāsinām
Locativeāraṇyavāsini āraṇyavāsinoḥ āraṇyavāsiṣu

Compound āraṇyavāsi -

Adverb -āraṇyavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria