Declension table of āraṇyakabhikṣu

Deva

MasculineSingularDualPlural
Nominativeāraṇyakabhikṣuḥ āraṇyakabhikṣū āraṇyakabhikṣavaḥ
Vocativeāraṇyakabhikṣo āraṇyakabhikṣū āraṇyakabhikṣavaḥ
Accusativeāraṇyakabhikṣum āraṇyakabhikṣū āraṇyakabhikṣūn
Instrumentalāraṇyakabhikṣuṇā āraṇyakabhikṣubhyām āraṇyakabhikṣubhiḥ
Dativeāraṇyakabhikṣave āraṇyakabhikṣubhyām āraṇyakabhikṣubhyaḥ
Ablativeāraṇyakabhikṣoḥ āraṇyakabhikṣubhyām āraṇyakabhikṣubhyaḥ
Genitiveāraṇyakabhikṣoḥ āraṇyakabhikṣvoḥ āraṇyakabhikṣūṇām
Locativeāraṇyakabhikṣau āraṇyakabhikṣvoḥ āraṇyakabhikṣuṣu

Compound āraṇyakabhikṣu -

Adverb -āraṇyakabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria