Declension table of āraṇyaka

Deva

NeuterSingularDualPlural
Nominativeāraṇyakam āraṇyake āraṇyakāni
Vocativeāraṇyaka āraṇyake āraṇyakāni
Accusativeāraṇyakam āraṇyake āraṇyakāni
Instrumentalāraṇyakena āraṇyakābhyām āraṇyakaiḥ
Dativeāraṇyakāya āraṇyakābhyām āraṇyakebhyaḥ
Ablativeāraṇyakāt āraṇyakābhyām āraṇyakebhyaḥ
Genitiveāraṇyakasya āraṇyakayoḥ āraṇyakānām
Locativeāraṇyake āraṇyakayoḥ āraṇyakeṣu

Compound āraṇyaka -

Adverb -āraṇyakam -āraṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria