Declension table of ārṣeyabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeārṣeyabrāhmaṇam ārṣeyabrāhmaṇe ārṣeyabrāhmaṇāni
Vocativeārṣeyabrāhmaṇa ārṣeyabrāhmaṇe ārṣeyabrāhmaṇāni
Accusativeārṣeyabrāhmaṇam ārṣeyabrāhmaṇe ārṣeyabrāhmaṇāni
Instrumentalārṣeyabrāhmaṇena ārṣeyabrāhmaṇābhyām ārṣeyabrāhmaṇaiḥ
Dativeārṣeyabrāhmaṇāya ārṣeyabrāhmaṇābhyām ārṣeyabrāhmaṇebhyaḥ
Ablativeārṣeyabrāhmaṇāt ārṣeyabrāhmaṇābhyām ārṣeyabrāhmaṇebhyaḥ
Genitiveārṣeyabrāhmaṇasya ārṣeyabrāhmaṇayoḥ ārṣeyabrāhmaṇānām
Locativeārṣeyabrāhmaṇe ārṣeyabrāhmaṇayoḥ ārṣeyabrāhmaṇeṣu

Compound ārṣeyabrāhmaṇa -

Adverb -ārṣeyabrāhmaṇam -ārṣeyabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria