Declension table of āptya_2

Deva

MasculineSingularDualPlural
Nominativeāptyaḥ āptyau āptyāḥ
Vocativeāptya āptyau āptyāḥ
Accusativeāptyam āptyau āptyān
Instrumentalāptyena āptyābhyām āptyaiḥ āptyebhiḥ
Dativeāptyāya āptyābhyām āptyebhyaḥ
Ablativeāptyāt āptyābhyām āptyebhyaḥ
Genitiveāptyasya āptyayoḥ āptyānām
Locativeāptye āptyayoḥ āptyeṣu

Compound āptya -

Adverb -āptyam -āptyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria