Declension table of āptya_1

Deva

NeuterSingularDualPlural
Nominativeāptyam āptye āptyāni
Vocativeāptya āptye āptyāni
Accusativeāptyam āptye āptyāni
Instrumentalāptyena āptyābhyām āptyaiḥ
Dativeāptyāya āptyābhyām āptyebhyaḥ
Ablativeāptyāt āptyābhyām āptyebhyaḥ
Genitiveāptyasya āptyayoḥ āptyānām
Locativeāptye āptyayoḥ āptyeṣu

Compound āptya -

Adverb -āptyam -āptyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria