Declension table of āptopadeśa

Deva

MasculineSingularDualPlural
Nominativeāptopadeśaḥ āptopadeśau āptopadeśāḥ
Vocativeāptopadeśa āptopadeśau āptopadeśāḥ
Accusativeāptopadeśam āptopadeśau āptopadeśān
Instrumentalāptopadeśena āptopadeśābhyām āptopadeśaiḥ āptopadeśebhiḥ
Dativeāptopadeśāya āptopadeśābhyām āptopadeśebhyaḥ
Ablativeāptopadeśāt āptopadeśābhyām āptopadeśebhyaḥ
Genitiveāptopadeśasya āptopadeśayoḥ āptopadeśānām
Locativeāptopadeśe āptopadeśayoḥ āptopadeśeṣu

Compound āptopadeśa -

Adverb -āptopadeśam -āptopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria