सुबन्तावली आप्तवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआप्तवचनम् आप्तवचने आप्तवचनानि
सम्बोधनम्आप्तवचन आप्तवचने आप्तवचनानि
द्वितीयाआप्तवचनम् आप्तवचने आप्तवचनानि
तृतीयाआप्तवचनेन आप्तवचनाभ्याम् आप्तवचनैः
चतुर्थीआप्तवचनाय आप्तवचनाभ्याम् आप्तवचनेभ्यः
पञ्चमीआप्तवचनात् आप्तवचनाभ्याम् आप्तवचनेभ्यः
षष्ठीआप्तवचनस्य आप्तवचनयोः आप्तवचनानाम्
सप्तमीआप्तवचने आप्तवचनयोः आप्तवचनेषु

समास आप्तवचन

अव्यय ॰आप्तवचनम् ॰आप्तवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria