Declension table of āptavākya

Deva

NeuterSingularDualPlural
Nominativeāptavākyam āptavākye āptavākyāni
Vocativeāptavākya āptavākye āptavākyāni
Accusativeāptavākyam āptavākye āptavākyāni
Instrumentalāptavākyena āptavākyābhyām āptavākyaiḥ
Dativeāptavākyāya āptavākyābhyām āptavākyebhyaḥ
Ablativeāptavākyāt āptavākyābhyām āptavākyebhyaḥ
Genitiveāptavākyasya āptavākyayoḥ āptavākyānām
Locativeāptavākye āptavākyayoḥ āptavākyeṣu

Compound āptavākya -

Adverb -āptavākyam -āptavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria