Declension table of āptavāda

Deva

MasculineSingularDualPlural
Nominativeāptavādaḥ āptavādau āptavādāḥ
Vocativeāptavāda āptavādau āptavādāḥ
Accusativeāptavādam āptavādau āptavādān
Instrumentalāptavādena āptavādābhyām āptavādaiḥ āptavādebhiḥ
Dativeāptavādāya āptavādābhyām āptavādebhyaḥ
Ablativeāptavādāt āptavādābhyām āptavādebhyaḥ
Genitiveāptavādasya āptavādayoḥ āptavādānām
Locativeāptavāde āptavādayoḥ āptavādeṣu

Compound āptavāda -

Adverb -āptavādam -āptavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria