सुबन्तावली आप्तपरीक्षा

Roma

स्त्रीएकद्विबहु
प्रथमाआप्तपरीक्षा आप्तपरीक्षे आप्तपरीक्षाः
सम्बोधनम्आप्तपरीक्षे आप्तपरीक्षे आप्तपरीक्षाः
द्वितीयाआप्तपरीक्षाम् आप्तपरीक्षे आप्तपरीक्षाः
तृतीयाआप्तपरीक्षया आप्तपरीक्षाभ्याम् आप्तपरीक्षाभिः
चतुर्थीआप्तपरीक्षायै आप्तपरीक्षाभ्याम् आप्तपरीक्षाभ्यः
पञ्चमीआप्तपरीक्षायाः आप्तपरीक्षाभ्याम् आप्तपरीक्षाभ्यः
षष्ठीआप्तपरीक्षायाः आप्तपरीक्षयोः आप्तपरीक्षाणाम्
सप्तमीआप्तपरीक्षायाम् आप्तपरीक्षयोः आप्तपरीक्षासु

अव्यय ॰आप्तपरीक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria