Declension table of āptakāma

Deva

MasculineSingularDualPlural
Nominativeāptakāmaḥ āptakāmau āptakāmāḥ
Vocativeāptakāma āptakāmau āptakāmāḥ
Accusativeāptakāmam āptakāmau āptakāmān
Instrumentalāptakāmena āptakāmābhyām āptakāmaiḥ
Dativeāptakāmāya āptakāmābhyām āptakāmebhyaḥ
Ablativeāptakāmāt āptakāmābhyām āptakāmebhyaḥ
Genitiveāptakāmasya āptakāmayoḥ āptakāmānām
Locativeāptakāme āptakāmayoḥ āptakāmeṣu

Compound āptakāma -

Adverb -āptakāmam -āptakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria