Declension table of āptadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativeāptadakṣiṇaḥ āptadakṣiṇau āptadakṣiṇāḥ
Vocativeāptadakṣiṇa āptadakṣiṇau āptadakṣiṇāḥ
Accusativeāptadakṣiṇam āptadakṣiṇau āptadakṣiṇān
Instrumentalāptadakṣiṇena āptadakṣiṇābhyām āptadakṣiṇaiḥ āptadakṣiṇebhiḥ
Dativeāptadakṣiṇāya āptadakṣiṇābhyām āptadakṣiṇebhyaḥ
Ablativeāptadakṣiṇāt āptadakṣiṇābhyām āptadakṣiṇebhyaḥ
Genitiveāptadakṣiṇasya āptadakṣiṇayoḥ āptadakṣiṇānām
Locativeāptadakṣiṇe āptadakṣiṇayoḥ āptadakṣiṇeṣu

Compound āptadakṣiṇa -

Adverb -āptadakṣiṇam -āptadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria