Declension table of āpiśali

Deva

MasculineSingularDualPlural
Nominativeāpiśaliḥ āpiśalī āpiśalayaḥ
Vocativeāpiśale āpiśalī āpiśalayaḥ
Accusativeāpiśalim āpiśalī āpiśalīn
Instrumentalāpiśalinā āpiśalibhyām āpiśalibhiḥ
Dativeāpiśalaye āpiśalibhyām āpiśalibhyaḥ
Ablativeāpiśaleḥ āpiśalibhyām āpiśalibhyaḥ
Genitiveāpiśaleḥ āpiśalyoḥ āpiśalīnām
Locativeāpiśalau āpiśalyoḥ āpiśaliṣu

Compound āpiśali -

Adverb -āpiśali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria