Declension table of āpiśala

Deva

MasculineSingularDualPlural
Nominativeāpiśalaḥ āpiśalau āpiśalāḥ
Vocativeāpiśala āpiśalau āpiśalāḥ
Accusativeāpiśalam āpiśalau āpiśalān
Instrumentalāpiśalena āpiśalābhyām āpiśalaiḥ āpiśalebhiḥ
Dativeāpiśalāya āpiśalābhyām āpiśalebhyaḥ
Ablativeāpiśalāt āpiśalābhyām āpiśalebhyaḥ
Genitiveāpiśalasya āpiśalayoḥ āpiśalānām
Locativeāpiśale āpiśalayoḥ āpiśaleṣu

Compound āpiśala -

Adverb -āpiśalam -āpiśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria