Declension table of āpī

Deva

NeuterSingularDualPlural
Nominativeāpi āpinī āpīni
Vocativeāpi āpinī āpīni
Accusativeāpi āpinī āpīni
Instrumentalāpinā āpibhyām āpibhiḥ
Dativeāpine āpibhyām āpibhyaḥ
Ablativeāpinaḥ āpibhyām āpibhyaḥ
Genitiveāpinaḥ āpinoḥ āpīnām
Locativeāpini āpinoḥ āpiṣu

Compound āpi -

Adverb -āpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria