Declension table of āpī

Deva

FeminineSingularDualPlural
Nominativeāpī āpyau āpyaḥ
Vocativeāpi āpyau āpyaḥ
Accusativeāpīm āpyau āpīḥ
Instrumentalāpyā āpībhyām āpībhiḥ
Dativeāpyai āpībhyām āpībhyaḥ
Ablativeāpyāḥ āpībhyām āpībhyaḥ
Genitiveāpyāḥ āpyoḥ āpīnām
Locativeāpyām āpyoḥ āpīṣu

Compound āpi - āpī -

Adverb -āpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria