Declension table of āpatti

Deva

FeminineSingularDualPlural
Nominativeāpattiḥ āpattī āpattayaḥ
Vocativeāpatte āpattī āpattayaḥ
Accusativeāpattim āpattī āpattīḥ
Instrumentalāpattyā āpattibhyām āpattibhiḥ
Dativeāpattyai āpattaye āpattibhyām āpattibhyaḥ
Ablativeāpattyāḥ āpatteḥ āpattibhyām āpattibhyaḥ
Genitiveāpattyāḥ āpatteḥ āpattyoḥ āpattīnām
Locativeāpattyām āpattau āpattyoḥ āpattiṣu

Compound āpatti -

Adverb -āpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria