Declension table of āpatita

Deva

NeuterSingularDualPlural
Nominativeāpatitam āpatite āpatitāni
Vocativeāpatita āpatite āpatitāni
Accusativeāpatitam āpatite āpatitāni
Instrumentalāpatitena āpatitābhyām āpatitaiḥ
Dativeāpatitāya āpatitābhyām āpatitebhyaḥ
Ablativeāpatitāt āpatitābhyām āpatitebhyaḥ
Genitiveāpatitasya āpatitayoḥ āpatitānām
Locativeāpatite āpatitayoḥ āpatiteṣu

Compound āpatita -

Adverb -āpatitam -āpatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria