Declension table of āpastambīyadharmasūtra

Deva

NeuterSingularDualPlural
Nominativeāpastambīyadharmasūtram āpastambīyadharmasūtre āpastambīyadharmasūtrāṇi
Vocativeāpastambīyadharmasūtra āpastambīyadharmasūtre āpastambīyadharmasūtrāṇi
Accusativeāpastambīyadharmasūtram āpastambīyadharmasūtre āpastambīyadharmasūtrāṇi
Instrumentalāpastambīyadharmasūtreṇa āpastambīyadharmasūtrābhyām āpastambīyadharmasūtraiḥ
Dativeāpastambīyadharmasūtrāya āpastambīyadharmasūtrābhyām āpastambīyadharmasūtrebhyaḥ
Ablativeāpastambīyadharmasūtrāt āpastambīyadharmasūtrābhyām āpastambīyadharmasūtrebhyaḥ
Genitiveāpastambīyadharmasūtrasya āpastambīyadharmasūtrayoḥ āpastambīyadharmasūtrāṇām
Locativeāpastambīyadharmasūtre āpastambīyadharmasūtrayoḥ āpastambīyadharmasūtreṣu

Compound āpastambīyadharmasūtra -

Adverb -āpastambīyadharmasūtram -āpastambīyadharmasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria