Declension table of āpastambīya

Deva

MasculineSingularDualPlural
Nominativeāpastambīyaḥ āpastambīyau āpastambīyāḥ
Vocativeāpastambīya āpastambīyau āpastambīyāḥ
Accusativeāpastambīyam āpastambīyau āpastambīyān
Instrumentalāpastambīyena āpastambīyābhyām āpastambīyaiḥ
Dativeāpastambīyāya āpastambīyābhyām āpastambīyebhyaḥ
Ablativeāpastambīyāt āpastambīyābhyām āpastambīyebhyaḥ
Genitiveāpastambīyasya āpastambīyayoḥ āpastambīyānām
Locativeāpastambīye āpastambīyayoḥ āpastambīyeṣu

Compound āpastambīya -

Adverb -āpastambīyam -āpastambīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria