Declension table of āpadupeta

Deva

NeuterSingularDualPlural
Nominativeāpadupetam āpadupete āpadupetāni
Vocativeāpadupeta āpadupete āpadupetāni
Accusativeāpadupetam āpadupete āpadupetāni
Instrumentalāpadupetena āpadupetābhyām āpadupetaiḥ
Dativeāpadupetāya āpadupetābhyām āpadupetebhyaḥ
Ablativeāpadupetāt āpadupetābhyām āpadupetebhyaḥ
Genitiveāpadupetasya āpadupetayoḥ āpadupetānām
Locativeāpadupete āpadupetayoḥ āpadupeteṣu

Compound āpadupeta -

Adverb -āpadupetam -āpadupetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria