Declension table of āpadevī

Deva

FeminineSingularDualPlural
Nominativeāpadevī āpadevyau āpadevyaḥ
Vocativeāpadevi āpadevyau āpadevyaḥ
Accusativeāpadevīm āpadevyau āpadevīḥ
Instrumentalāpadevyā āpadevībhyām āpadevībhiḥ
Dativeāpadevyai āpadevībhyām āpadevībhyaḥ
Ablativeāpadevyāḥ āpadevībhyām āpadevībhyaḥ
Genitiveāpadevyāḥ āpadevyoḥ āpadevīnām
Locativeāpadevyām āpadevyoḥ āpadevīṣu

Compound āpadevi - āpadevī -

Adverb -āpadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria