Declension table of āpaddharma

Deva

MasculineSingularDualPlural
Nominativeāpaddharmaḥ āpaddharmau āpaddharmāḥ
Vocativeāpaddharma āpaddharmau āpaddharmāḥ
Accusativeāpaddharmam āpaddharmau āpaddharmān
Instrumentalāpaddharmeṇa āpaddharmābhyām āpaddharmaiḥ āpaddharmebhiḥ
Dativeāpaddharmāya āpaddharmābhyām āpaddharmebhyaḥ
Ablativeāpaddharmāt āpaddharmābhyām āpaddharmebhyaḥ
Genitiveāpaddharmasya āpaddharmayoḥ āpaddharmāṇām
Locativeāpaddharme āpaddharmayoḥ āpaddharmeṣu

Compound āpaddharma -

Adverb -āpaddharmam -āpaddharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria