Declension table of āpādaka

Deva

NeuterSingularDualPlural
Nominativeāpādakam āpādake āpādakāni
Vocativeāpādaka āpādake āpādakāni
Accusativeāpādakam āpādake āpādakāni
Instrumentalāpādakena āpādakābhyām āpādakaiḥ
Dativeāpādakāya āpādakābhyām āpādakebhyaḥ
Ablativeāpādakāt āpādakābhyām āpādakebhyaḥ
Genitiveāpādakasya āpādakayoḥ āpādakānām
Locativeāpādake āpādakayoḥ āpādakeṣu

Compound āpādaka -

Adverb -āpādakam -āpādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria