Declension table of āpaṇika

Deva

NeuterSingularDualPlural
Nominativeāpaṇikam āpaṇike āpaṇikāni
Vocativeāpaṇika āpaṇike āpaṇikāni
Accusativeāpaṇikam āpaṇike āpaṇikāni
Instrumentalāpaṇikena āpaṇikābhyām āpaṇikaiḥ
Dativeāpaṇikāya āpaṇikābhyām āpaṇikebhyaḥ
Ablativeāpaṇikāt āpaṇikābhyām āpaṇikebhyaḥ
Genitiveāpaṇikasya āpaṇikayoḥ āpaṇikānām
Locativeāpaṇike āpaṇikayoḥ āpaṇikeṣu

Compound āpaṇika -

Adverb -āpaṇikam -āpaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria