Declension table of āpaṇika

Deva

MasculineSingularDualPlural
Nominativeāpaṇikaḥ āpaṇikau āpaṇikāḥ
Vocativeāpaṇika āpaṇikau āpaṇikāḥ
Accusativeāpaṇikam āpaṇikau āpaṇikān
Instrumentalāpaṇikena āpaṇikābhyām āpaṇikaiḥ āpaṇikebhiḥ
Dativeāpaṇikāya āpaṇikābhyām āpaṇikebhyaḥ
Ablativeāpaṇikāt āpaṇikābhyām āpaṇikebhyaḥ
Genitiveāpaṇikasya āpaṇikayoḥ āpaṇikānām
Locativeāpaṇike āpaṇikayoḥ āpaṇikeṣu

Compound āpaṇika -

Adverb -āpaṇikam -āpaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria