Declension table of āpaṇa

Deva

MasculineSingularDualPlural
Nominativeāpaṇaḥ āpaṇau āpaṇāḥ
Vocativeāpaṇa āpaṇau āpaṇāḥ
Accusativeāpaṇam āpaṇau āpaṇān
Instrumentalāpaṇena āpaṇābhyām āpaṇaiḥ āpaṇebhiḥ
Dativeāpaṇāya āpaṇābhyām āpaṇebhyaḥ
Ablativeāpaṇāt āpaṇābhyām āpaṇebhyaḥ
Genitiveāpaṇasya āpaṇayoḥ āpaṇānām
Locativeāpaṇe āpaṇayoḥ āpaṇeṣu

Compound āpaṇa -

Adverb -āpaṇam -āpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria