Declension table of āpṛta

Deva

NeuterSingularDualPlural
Nominativeāpṛtam āpṛte āpṛtāni
Vocativeāpṛta āpṛte āpṛtāni
Accusativeāpṛtam āpṛte āpṛtāni
Instrumentalāpṛtena āpṛtābhyām āpṛtaiḥ
Dativeāpṛtāya āpṛtābhyām āpṛtebhyaḥ
Ablativeāpṛtāt āpṛtābhyām āpṛtebhyaḥ
Genitiveāpṛtasya āpṛtayoḥ āpṛtānām
Locativeāpṛte āpṛtayoḥ āpṛteṣu

Compound āpṛta -

Adverb -āpṛtam -āpṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria