Declension table of āpṛta

Deva

MasculineSingularDualPlural
Nominativeāpṛtaḥ āpṛtau āpṛtāḥ
Vocativeāpṛta āpṛtau āpṛtāḥ
Accusativeāpṛtam āpṛtau āpṛtān
Instrumentalāpṛtena āpṛtābhyām āpṛtaiḥ āpṛtebhiḥ
Dativeāpṛtāya āpṛtābhyām āpṛtebhyaḥ
Ablativeāpṛtāt āpṛtābhyām āpṛtebhyaḥ
Genitiveāpṛtasya āpṛtayoḥ āpṛtānām
Locativeāpṛte āpṛtayoḥ āpṛteṣu

Compound āpṛta -

Adverb -āpṛtam -āpṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria